Śrīkoṣa
Chapter 36

Verse 36.166

वामे गदां पश्चिमगे तदन्यस्मिंश्च शङ्खराट् ।
धत्ते (क्, ख्: यत्ने दामोदरे) दामोदरो वामे गदां चाग्रस्थिते शुभाम् ॥ १६६ ॥