Śrīkoṣa
Chapter 36

Verse 36.167

अपसव्येऽग्रगे शङ्खं वामे चक्रं तु पश्चिमे ।
पश्चिमे त्वपसव्ये तु कमलं सूर्यवर्चसम् ॥ १६७ ॥