Śrīkoṣa
Chapter 36

Verse 36.169

विश्वेश्वरस्य वै विष्णोः स्थितयेऽस्मिञ्जगत्त्रये ।
अमूर्तानां च मूर्तानामायुधानां स्थितिं शृणु ॥ १६९ ॥