Śrīkoṣa
Chapter 5

Verse 5.40

सदध्वं च मया प्रोक्तं धर्माख्यमधुनोच्यते ।
विभज्य दशधा क्षेत्रमंशकानां भवेच्छतम् ॥ ४० ॥