Śrīkoṣa
Chapter 36

Verse 36.180

सर्वेषां विहिता विप्र प्रयोजनवशेन तु ।
साधकेच्छावशाच्चैव तथाकालवशात्तु वै ॥ १८० ॥