Śrīkoṣa
Chapter 36

Verse 36.187

भूषितं प्रपताकेन महद्गरुडकेतुना ।
महता तालवृक्षेण लाङ्गलीयेन पौष्कर ॥ १८७ ॥