Śrīkoṣa
Chapter 36

Verse 36.192

प्रादुर्भावान्तरोपेतैः * * * * सर्वगुणोज्वलैः ।
यथोचितैश्चातुरात्म्यैः केशवाद्यै(र)सतोऽब्जज ॥ १९२ ॥