Śrīkoṣa
Chapter 36

Verse 36.193

हंसमत्स्यहयैः कूर्मसिंहसूकरसञ्ज्ञकैः ।
यथोक्तलक्षणैर्ब्रह्मन् शक्तितः प्रतिपत्तिजैः ॥ १९३ ॥