Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.42
Previous
Next
Original
प्रदद्यात् कोणसूत्राणि चतुर्धा (ख्: चतुष्कम्) जायते यथा ।
भ्रमणीं कल्पयेत् पङ्क्त्या द्वारं तद्द्वितयेन (ख्: द्वाराणि द्वित-) तु ॥ ४२ ॥
Previous Verse
Next Verse