Śrīkoṣa
Chapter 36

Verse 36.197

स्नातकब्रह्मचारी च लाञ्छनैर्भूसितेन च ।
तस्य रूपान्तरेणैव सुखानां सुखदेन च ॥ १९७ ॥