Śrīkoṣa
Chapter 36

Verse 36.206

कल्किश्च विष्णुर्भगवान् नष्टधर्मावतारकृत् ।
उर्व्यां म्लेच्छगणं हत्वा विद्धि तं यत्कलौ युगे ॥ २०६ ॥