Śrīkoṣa
Chapter 5

Verse 5.44

त्रयं द्वयमथैकैकं कोणात् संशोध्य रञ्जयेत् ।
पाण्डरारुणरागेण मध्यं वै व्योमपीठयोः ॥ ४४ ॥