Śrīkoṣa
Chapter 36

Verse 36.216

भूयो रूपान्तरं तस्य राहोश्चिच्छेद मस्तकम् ।
एवं चतुर्धा भगवानेष एव महामते ॥ २१६ ॥