Śrīkoṣa
Chapter 36

Verse 36.225

शङ्कराख्यो महारुद्रः प्रादुर्भावान्तरं हि तत् ।
देवस्यानलशालेर्वै सर्वाधस्संस्थितस्य च ॥ २२५ ॥