Śrīkoṣa
Chapter 5

Verse 5.45

द्वौ तु पूर्वापरौ भागौ पीठात् (ख्: पीठान्) पीतेन पूरयेत् ।
द्वारकण्ठोपगौ स्थानौ पूरयेत् पीतलेन तु ॥ ४५ ॥