Śrīkoṣa
Chapter 36

Verse 36.232

एवं कृतकशब्दाद्यैर्भगवांस्तत्क्षणेन च ।
आराध्याकृतितुल्येन तज्जपध्यानसेविनाम् ॥ २३२ ॥