Śrīkoṣa
Chapter 36

Verse 36.237

दृष्टो भगवदाकारे स्वयं व्यक्तादिकेन च ।
क्षितिमध्येऽवतीर्णे च पूर्वोदिष्टेन वर्त्मना ॥ २३७ ॥