Śrīkoṣa
Chapter 36

Verse 36.240

नास्तिका भिन्नमर्यादा मोहमायामलान्विताः ।
विकल्पदोषैराविष्टाः (क्, ख्: * * * राविष्टाः) भ्रान्तबुद्धिज(डी) कृताः ॥ २४० ॥