Śrīkoṣa
Chapter 36

Verse 36.242

सदायतनदेवानां मूलं ये चान्विषन्ति वै ।
मूर्ध्नश्छेदो भवेत्तेषां भावोपहतचेतसाम् ॥ २४२ ॥