Śrīkoṣa
Chapter 36

Verse 36.246

गृहीता सुस्थिरा चैव सुसिद्धैश्चापि कल्पिता ।
दोषैस्सदिग्विभागाद्यैरन्यदात्वेन यान्ति च ॥ २४६ ॥