Śrīkoṣa
Chapter 36

Verse 36.248

दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ।
पौरुषायतनानां च सिद्धाख्यानां महामते ॥ २४८ ॥