Śrīkoṣa
Chapter 36

Verse 36.250

गम्यैश्च तेऽर्चनीयाश्च कालं वै जीवितावधि ।
नित्यं तूपासितव्याश्च तत्रस्थैराश्रमान्वितैः ॥ २५० ॥