Śrīkoṣa
Chapter 36

Verse 36.256

यद्यप्येवं महाबुद्धे वैष्णवानां तथापि हि ।
विरुद्धत्वादनर्च्यास्ते नोपाधिर्वैष्णवी हि सा ॥ २५६ ॥