Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.257
Previous
Next
Original
स्वयम्भुवापि (ग्, घ्: स्वयं भूतापि * * * केचित्) ये केचित् सुरसिद्धावतारिताः ।
स्कन्दरुद्रमहेन्द्राद्याः प्रतिषिद्धास्तु तेऽर्चने ॥ २५७ ॥
Previous Verse
Next Verse