Śrīkoṣa
Chapter 36

Verse 36.259

भावभक्तिवशाद्विप्र स्वक्रि(की)याधिगमादपि ।
ज्ञात्वैवं भक्तिसाङ्कर्यं न कुर्यादेवमेव हि ॥ २५९ ॥