Śrīkoṣa
Chapter 36

Verse 36.260

वर्जनीयं प्रयत्नेन य इच्छेदुत्तमां गतिम् ।
विप्रा एकायनाख्या ये ते भक्तास्तत्त्वतोऽच्युते ॥ २६० ॥