Śrīkoṣa
Chapter 36

Verse 36.265

देहान्ते वैष्णवं लोकं प्राप्नुयात् पुनरेव हि ।
जन्म चासाद्य चोत्कृष्टमाबाल्याद् द्विजसत्तम ॥ २६५ ॥