Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.266
Previous
Next
Original
भगवत्कर्मनिष्णातस्तत्परस्तन्मयो भवेत् ।
नाभिसन्धाय च फलमापत्कालगतोऽपि वै ॥ २६६ ॥
Previous Verse
Next Verse