Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.267
Previous
Next
Original
भगवन् भूतभव्येश क्षेत्रैः क्षेत्रवरैस्सह ।
पारम्येन च यैर्व्याप्तं (क्, ख्: पारम्येन च यो व्याप्ति) क्षित्यन्तं तत्त्वसङ्ग्रहम् ॥ २६७ ॥
Previous Verse
Next Verse