Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.268
Previous
Next
Original
वासुदेवाख्यसद्ब्रह्मतत्त्वादारभ्य वै क्रमात् ।
वक्तुमर्हसि मे शश्वत् सर्वानुग्रहकाम्यया ॥ २६८ ॥
Previous Verse
Next Verse