Śrīkoṣa
Chapter 36

Verse 36.279

स्थिता मूर्त्यन्तरास्सर्वे केशवाद्यास्तु वै स्मृताः ।
हंसाद्याष्षण्मयोक्ता ये यथासंसिद्धिलक्षणाः ॥ २७९ ॥