Śrīkoṣa
Chapter 36

Verse 36.281

पौरुषं देहमासाद्य संस्थिताः परमेश्वराः ।
कल्किनिष्ठाः षड्भुजाश्च वामनाद्या द्विजेश्वराः ॥ २८१ ॥