Śrīkoṣa
Chapter 5

Verse 5.51

शिष्टपङ्क्तिद्वयेनैव कुर्यात् कमलसम्भव ।
संशोध्य भागसङ्घं तु द्वारेष्वथ सदध्ववत् ॥ ५१ ॥