Śrīkoṣa
Chapter 36

Verse 36.286

अनुग्रहधिया चैव परया (कृ) रूपया द्विज ।
अन्तकाले तु बुद्धानां (ग्, घ्: बद्धानाम्) देवैर्व्याप्तमनुस्मरन् ॥ २८६ ॥