Śrīkoṣa
Chapter 36

Verse 36.291

कर्मभूमौ मनुष्याणां भ?व्याः क्षेत्रास्तथा हि ये ।
अगम्यास्त्वपि तेषां ये सुरसिद्धगणं विना ॥ २९१ ॥