Śrīkoṣa
Chapter 36

Verse 36.292

साम्प्रतं मे च ते शश्वदेकाग्रमवधारय ।
आर्यावर्ते तु भूभागे पृथिव्यां पुण्यसञ्ज्ञके ॥ २९२ ॥