Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.292
Previous
Next
Original
साम्प्रतं मे च ते शश्वदेकाग्रमवधारय ।
आर्यावर्ते तु भूभागे पृथिव्यां पुण्यसञ्ज्ञके ॥ २९२ ॥
Previous Verse
Next Verse