Śrīkoṣa
Chapter 36

Verse 36.294

आसृष्टेरवतीर्णा यैस्स्वाधिष्ठानैस्सहाखिलाः ।
आदिदेवादयो देवा व्यक्तिविग्रहलक्षणाः ॥ २९४ ॥