Śrīkoṣa
Chapter 36

Verse 36.298

क्रोशाधिकसमं न्यूनं मानेनानेन येन तु ।
अन्तर्वेदी च सा ज्ञेया नारायणरतात्मनाम् ॥ २९८ ॥