Śrīkoṣa
Chapter 36

Verse 36.299

यजने श्राद्धकरणे दाने वोत्क्रमणेऽर्चने ।
जपध्याने तपोयज्ञे अग्निसन्तर्पणेन च ॥ २९९ ॥