Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.300
Previous
Next
Original
स्थितं यदेकदेशे तु दीपालोके(कम्) द्विजोत्तम ।
आभासयति भूभागं परतस्तद्वदेव हि ॥ ३०० ॥
Previous Verse
Next Verse