Śrīkoṣa
Chapter 36

Verse 36.301

स्वज्ञेत्रं क्षेत्रनाथं च समासाद्य च वर्तते ।
ऐहिकामुष्मिकी चैव सिद्धिर्भवति देहिनाम् ॥ ३०१ ॥