Śrīkoṣa
Chapter 5

Verse 5.53

कृत्वैवं पूरयेत् पश्चाद्रागेण विविधेन च ।
प्रशान्ताग्निसमानेन व्योम बाह्यं (ख्: बाह्यान्तरेण) रजेन तु ॥ ५३ ॥