Śrīkoṣa
Chapter 36

Verse 36.306

केशवः क्लेशहा लोके वै(द्वै)रूप्येण क्षितौ स्थितः ।
अभिव्यक्तेन रूपेण गोविन्दः पुरुषोत्तमः ॥ ३०६ ॥