Śrīkoṣa
Chapter 36

Verse 36.307

स्थाने बृन्दावनाख्येऽपि द्विधैव कमलोद्भव ।
विष्णुर्लो * * * * हे (क्, ख्: विष्णुर्लोभा? हा?) विप्र स्थितो विष्णुपदेन च ॥ ३०८ ॥