Śrīkoṣa
Chapter 36

Verse 36.308

मन्दराख्यगिरिं चैव आसाद्य मधुसूदनः ।
भूतानामनुकम्पार्थमवतीर्य च संस्थितः ॥ ३०९ ॥