Śrīkoṣa
Chapter 36

Verse 36.311

नर्मदाख्यं हि चाक्रम्य जलं पापक्षयङ्करम् ।
श्रीधरस्संस्थितो देवः कौण्डले च श्रिया सह ॥ ३१२ ॥