Śrīkoṣa
Chapter 36

Verse 36.312

हृषीकेशस्तु भगवान् संस्थितोऽप्यात्मना भुवि ।
धराधरे ध्वजाख्ये तु क्षेत्रे (क्, ख्: कुब्जोमृगेऽब्जज) कुब्जाम्रकेऽब्जज ॥ ३१३ ॥