Śrīkoṣa
Chapter 36

Verse 36.316

निबोधतु महाबुद्धे सावधानेन चेतसा ।
सिद्धामरार्चितं विद्धि श्वेतद्वीपे तु हंसराट् ॥ ३१७ ॥