Śrīkoṣa
Chapter 36

Verse 36.319

गाङ्गे शुभजले कूले सुरसिद्धनिषेविते ।
हेमोत्तमाङ्गदृग्देवो हेमशैलमहान्तरे ॥ ३२० ॥