Śrīkoṣa
Chapter 36

Verse 36.323

कोकामुखे वराहस्तु वाराहे तु नगोत्तमे ।
कन्दमाले विवैतस्ते (क्, ख्: विचेतस्ते) कुलकुक्षौ हिमाचले ॥ ३२४ ॥